A 579-14 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 579/14
Title: Sārasvata
Dimensions: 26.5 x 10 cm x 153 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/699
Remarks:


Reel No. A 579-14 Inventory No. 62530

Title Sārasvatavyākaraṇa

Author Anubhūtisvrūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 26. 5 x 10 cm

Folios 154

Lines per Folio 6 and 8

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-699

Used for edition no/yes

Manuscript Features

The 1,2 and 156 folios are missing and some of the folios are in disorder.

Excerpts

Beginning

///ḥ || ār ai au vṛddhiḥ || ā ār ai au ete vṛddhisaṃjñakāḥ || antyasvarādiṣ ṭiḥ || antyo yaḥ svaras tadādivarṇṇaṣ ṭisaṃjño bhavati || antyāt pūrvva upadhā | antyād varṇṇamātrāt pūrvo yo varṇaḥ sa upadhāsaṃjño bhavati || asaṃypgādiparo hrasvo laghuḥ || visarggānusvārasaṃyogaparo dīrghaś ca guruḥ || mukhanāsibhyo(!) ʼnunāsikaḥ || mukhanāsikābhyām uccāryyamāno(!) ʼnunāsikaḥ || dvibindur visarggaḥ || śirobiṃdur anusvāraḥ iti saṃjñāprakriyā || || adhunā svarasaṃdhir abhidhīyate ||

i yaṃ svare || ivarṇo yatvam āpadyate svare pare || dadhi ānaya iti sthite ||

da dh y ānaya iti tāvad bhavati || (fol.3r1-6 )

End

pūrvvakāle ktvā || samānakartṛke dhātau prayujyamāne pūrvvakāle ktvāpratyayo bhavati || snātvā bhukte(!) bhuktvā vrajati || iṭā saha varttamānaḥ seṭ || ktvā seṭ | kid vā || vāgrahaṇād (ruhādeḥ pare) seḍ api kid bhavati || varttitvā || vṛtitvā || viditvā ||

veditvā || tuditvā || ruditvā || muṣitvā || uditvā || alaṃ khaluḥ(!)pratiṣedhe ktvā ||

alaṃ uktvā || khalu uktvā anukte ityarthaḥ || kāyyaṃka///

///pāpītapaṃkajaḥ || || (fol.155r5-157r1 )

Colophon

iti śrīmatparamahaṃsaparivrājakā ʼnubhūtisvarūpācāryyaviracitāyāṃ sārasvatīprakriyā samāptāḥ(!) || || ❁ || || ❁ || || śubham astu sadā sarvvadā kālaṃ śubha || ||

❖ yadu śuddham aśuddham vā leṣako nāsti diṣaṇaṃ |

yathā dṛṣṭa tathā likhitaṃ mama doṣo na dīyate || ||

❖ phālguṇe ca site pakṣe saptamyāṃ jīvavāsare |

bhalanī brahmayoge ca taddine pūrṇṇasiddhayet ||

aṣṭau śataśathīsaptai ete saṃkhyāsamvatsare |

puṣṭakaṃ likhitaṃ caiva manidharatapodhanāt || ||

❖ pādacchāyā dviguṇaṃ kīrtvā caturddaśasamaṃnvita |

pakṣe navakare bhāgalabdhau danta tataḥ paraṃ ||

(dinavāhana || gādhu arthahāni1 || śalaratnarābha 2 || kiśistrī rābha 3 || phasi maraṇa 4 || dhdhal mṛtyu 5 || siṃhaśatrunāśa 6 || kāka dhanahani 7 || haṃsa artharābha 8 ||

thava nakṣatradinadinayā nakṣatrato dviyabhā 9 || (fol.157r1-157v2 )

Microfilm Details

Reel No. A 579/14

Date of Filming 24-05-1973

Exposures 156

Used Copy Kathmandu

Type of Film positive

Remarks The 96 folio is twice filmed.

Catalogued by BK

Date 18-12-2003

Bibliography